70. प्रदत्तशब्दैः रिक्तस्थानपूर्ति कुरुत - (क) “निधाय' इत्यस्मिन् पदे ............ प्रत्ययः अस्ति । (शतृ / ल्यप्) (ख) 'गतः' पदे 2022 71. एकपदेन उत्तरं लिखत - (क) त्रिविधं कस्य द्वारम् ? (ख) दिलीपः प्रजानां भूत्यर्थं कम् अग्रहीत ? (ग) शरीरे कः प्रहरति ? 2022 72. उचितं विकल्पं चित्वा लिखत : 'वसुधाधिपः' पदस्य समासविग्रहः अस्ति - (i) वसुधा अधिपः (ii) वसुधायाः अधिपः 2022 73. उचितमेलनं कुरुत - (i) छायेव लट्लकार: (ii) आसीत् दीर्घसन्धिः 2022 74. शुद्धवाक्यानां समक्षम् ‘आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत - (क) 'स्वजनात्' पदे चतुर्थी विभक्तिः अस्ति । 2022 75. जगतः क्षयाय के प्रभवन्ति ? संस्कृते उत्तरं लिखत । 2022 76. रविः रसं किमर्थम् आदत्ते ? संस्कृते उत्तरं लिखत । 2022 77. कदा हल्दीघाटी मतिमाननीयां शोभां दधाति ? संस्कृते उत्तरं लिखत । 2022 78. बुद्धः किमर्थं तपोवनं प्रविष्टः ? संस्कृते उत्तरं लिखत । 2022 79. दिलीपस्य कार्याणाम आरम्भः कीदृशः आसीत् ? संस्कृते उत्तरं लिखत । 2022 80. राधापूर्णतया आत्मनः किं कर्तुं वाञ्छति ? संरकृते उत्तरं लिखत । 2022 81. कस्मिन् सति कस्य अकालः नारित ? संस्कृते उत्तरं लिखत । 2022 82. पिकालिगीतः किमिव मातुः पूजनं करोति ? संस्कृते उत्तरं लिखत । 2022 83. रामस्य अभिषेकः कथं निवृत्तः ? संस्कृते उत्तरं लिखत । 2022 84. केषां समाजे अपण्डितानां मौनं विभूषणम् ? संस्कृते उत्तरं लिखत । 2022 85. दौवारिकः सन्यासिनं कम् अमन्यत् ? संस्कृते उत्तरं लिखत । 2022 86. ऋतध्वजस्य नारीं प्रति का धारणा आसीत् ? संस्कृते उत्तरं लिखत । 2022 87. अधोलिखितेषु द्वयोः वाक्ययोः रेखांकितपदान्याधृत्य प्रश्ननिर्माणं कुरुत - (i) शरीरे अरिः प्रहरति । (ii) पितरः जन्महेतवः आसन् । 2022 88. अधोलिखितेषु वाक्येषु द्वयोः वाक्ययोः कः कं प्रति कथयति इति लिखत - (i) न शक्नोमि रोषां धारयितुम् ।। (ii) रोदितव्ये काले 2022 89. कति वेदाङ्गानि सन्ति ? तेषां नामानि लिखत । 2022 90. वेदाः सन्ति ? तेषां नामानि लिखत' । 2022 91. युग्ममेलनं कुरुत - (कोऽपि चत्वारः) (i) कादम्बरी श्रीहर्षः (ii) रघुवंशम् विष्णुशर्मा 2022 92. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत - वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वेद । धर्म 2022 93. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत - अथ दीपस्य समीपमागत्य सन्यासिनोक्तम् दौवारिक ! न 2022 94. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम उत्तराणि संस्कृतभाषायां लिखत - अजीर्णे भेषजं वारि जीर्णे-वारि बलप्रदम् । 2022 95. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम उत्तराणि संस्कृतभाषायां लिखत - दैवी संपद्विमोक्षाय निबन्धायासुरी मता । 2022 96. अधोलिखितं संवादं (नाट्याशं) पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत - सीता - गृह्णात्वार्यपुत्रः । 2022 97. अधोलिखितं संवादं (नाट्याशं) पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत - मदालसा सङ्गीतसाहित्यमापन ब्रह्मविद्या 2022 98. प्रदत्तैः शब्दैः त्रयाणां रिक्तस्थानानि पूरयत - (कर्माणि, शोचितुम्, वेदोपनिषत्, नास्ति) (i) एषा ............. । (ii) न त्वं ............. 2022 99. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य श्लोकद्वयं लिखत । 2022 100. अधोलिखितम् अपठितगद्यांशं सम्यक् पठित्वा चतुर्णा प्रश्नानाम् उत्तराणि संस्कृते लिखत- कुटिलाः जनाः स्वभावेन परेषाम् अहितम् 2022 101. प्रदत्तैः शब्दैः अनुच्छेदलेखनं कुरुत - (स्थिरीभूय, समायाति, कोऽत्र, एष, पुनः, निरीक्षमाणः, कस्यापि, भुशुण्डी) संवृत्ते किञ्चिदन्धकारे 2022 102. प्रदत्तैः शब्दैः अनुच्छेदलेखनं कुरुत - (कोऽपि, पतिपल्यौ, कुपात्रेषु, उपदेशस्य, रक्षितव्या, पतिः, तदापि, सहायिनी) परस्परप्रीतिमतोः 2022 103. कालिदासः (कवेः संक्षिप्त परिचयं लिखत) 2022 104. भारविः (कवेः संक्षिप्त परिचयं लिखत) 2022 105. माघः (कवेः संक्षिप्त परिचयं लिखत) 2022 106. अश्वघोषः (कवेः संक्षिप्त परिचयं लिखत) 2022