संस्कृत सामान्य

Que : 74. शुद्धवाक्यानां समक्षम् ‘आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत -

(क) 'स्वजनात्' पदे चतुर्थी विभक्तिः अस्ति ।

(ख) 'अवतीर्य' पदे अव' उपसर्गः अस्ति ।

(ग) 'निनादं' पदे निन' उपसर्गः अस्ति ।

(घ) 'अध्ययने' पदे सप्तमी' विभक्तिः अस्ति ।

(ङ). 'विधाय' पदे 'वि' उपसर्गः अस्ति ।

 

Answer:

(क)

(ख) आम्

(ग)

(घ) आम्

(ङ) आम्




संस्कृत सामान्य 2022 Notes If Error Please Whatsapp @9300930012