प्रश्न. 76. उचितं विकल्पं चित्वा लिखत –
(क) 'तद् + शिवः' इत्यस्य पदस्य सन्धिः अस्ति –
(i) तद् + शिवः (ii) ततशिव (iii) तच्छिवः (iv) तशिवः
(ख) 'पवनः' इत्यस्य पदस्य संधिविच्छेदः अस्ति –
(i) पो + अनः (ii) पौ + अनः (iii) पव + अनः (iv) पव + नः
(ग) विसर्ग सन्धेः उदाहरणम् अस्ति -
(i) मनोहरः (ii) पावकः (iii) उल्लासः (iv) जगदीशः
(घ) “वधूत्सवः' इत्यस्मिन् पदे सन्धिः अस्ति - .
(i) अयादि सन्धिः (ii) दीर्घसन्धिः (iii) गुण सन्धिः (iv) पूर्वरूप सन्धिः
(ङ) “मितं च सारं च वचोहि वाग्मिता' अत्र 'अव्ययम्' अस्ति –
(i) सारम् (ii) हि (iii) मितम् (iv) च
उत्तर-
(क) 'तद् + शिवः' इत्यस्य पदस्य सन्धिः अस्ति –
(iii) तच्छिवः
(ख) 'पवनः' इत्यस्य पदस्य संधिविच्छेदः अस्ति –
(i) पो + अनः
(ग) विसर्ग सन्धेः उदाहरणम् अस्ति - (i)
मनोहरः
(घ) “वधूत्सवः' इत्यस्मिन् पदे सन्धिः अस्ति -
(ii) दीर्घसन्धिः
(ङ) “मितं च सारं च वचोहि वाग्मिता' अत्र 'अव्ययम्' अस्ति –
(iv) च