Sanskrit संस्कृत

प्रश्न. 76. उचितं विकल्पं चित्वा लिखत –

(क) 'तद् + शिवः' इत्यस्य पदस्य सन्धिः अस्ति –

         (i) तद् + शिवः (ii) ततशिव (iii) तच्छिवः (iv) तशिवः

(ख) 'पवनः' इत्यस्य पदस्य संधिविच्छेदः अस्ति –

        (i) पो + अनः (ii) पौ + अनः (iii) पव + अनः (iv) पव + नः

(ग) विसर्ग सन्धेः उदाहरणम् अस्ति -

        (i) मनोहरः (ii) पावकः (iii) उल्लासः (iv) जगदीशः

(घ) “वधूत्सवः' इत्यस्मिन् पदे सन्धिः अस्ति - .

        (i) अयादि सन्धिः (ii) दीर्घसन्धिः (iii) गुण सन्धिः (iv) पूर्वरूप सन्धिः

(ङ) “मितं च सारं च वचोहि वाग्मिता' अत्र 'अव्ययम्' अस्ति –

        (i) सारम् (ii) हि (iii) मितम् (iv) च

उत्तर-
(क) 'तद् + शिवः' इत्यस्य पदस्य सन्धिः अस्ति – (iii) तच्छिवः
(ख) 'पवनः' इत्यस्य पदस्य संधिविच्छेदः अस्ति – (i) पो + अनः
(ग) विसर्ग सन्धेः उदाहरणम् अस्ति - (i) मनोहरः
(घ) “वधूत्सवः' इत्यस्मिन् पदे सन्धिः अस्ति - (ii) दीर्घसन्धिः
(ङ) “मितं च सारं च वचोहि वाग्मिता' अत्र 'अव्ययम्' अस्ति – (iv) च
 




MP BOARD 2020 For Error Please Whatsapp @9300930012 'पवनः' इत्यस्य पदस्य संधिविच्छेदः अस्ति