Sanskrit संस्कृत

प्रश्न 75. निम्नांकित श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं,

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।

यदा किञ्चित् किञ्चिद् बुधजनसकाशादवगतं

तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः।।

(1) मदः कीदृशं व्यपगतः ?

(2) मदः कदा व्यपगतः ?

(3) मनः कदा अवलिप्तम् ?

(4) मनः कीदृशं मदान्धः समभवम् ?

(5) सन्धिच्छेदानि कुरुत- सर्वज्ञोऽस्मीत्यभवदवलिप्तम्।

उत्तर- (1) मदः ज्वरः इव व्यपगतः।

(2) मदः तदा व्यपगतः यदा किञ्चित् किञ्चिद् बुधजनसकाशादवगतम्।

(3) यदा किञ्चिज्ज्ञोऽहं तदा मम मनः अवलिप्तम्।

(4) मनः गज इव मदान्धः समभवम्।

(5) सर्वज्ञः + अस्मि + इति + अभवत् + अवलिप्तम्।