संस्कृत

Que : 341. प्रदत्तै शब्दैः रिक्तस्थानपूर्तिं कुरूत – (कोऽपि त्रयः)

अपि, भृशम्, बहिः, एव, सदृशं, सहसा

(i) पर्यावरणस्य संरक्षणम् ____ प्रकृतिः आराधना ।

(ii) व्यायामेन _____ किञ्चित स्थौल्यापकर्षणं नास्ति ।

(iii) व्यायामिनः जनस्य सकाशं वार्धक्यं ____ नायाति ।

(iv) इदानीं वायुमण्डलं ______ प्रदूषितमस्ति ।

(v) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति ।

(vi) भूकम्पित समये ______ गमनमेव उचितं भवति ।

Answer:


संस्कृत 2022 Notes If Error Please Whatsapp @9300930012