Que : 336. अधोलिखितम् गद्यांशम् सम्यक पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत :
वनस्य दृश्यं समीपे
एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यति, तदैव एकः वानरः आगत्य तस्य पुच्छं
धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षमारूढः।
तदैव अन्यस्यात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
एवमेव वानराः वारं वारं सिंह तुदन्ति।
प्रश्नाः -
(i) वनस्य दृश्यं समीपे का वहति ?
(ii) कः सुखेन विश्राम्यति ?
(iii) कः सिंहस्य पुच्छं धुनाति ?
Answer: