Que : 332. वाच्यपरिवर्तनं कुरूत - (कोऽपि द्वौ) (क) बलबता विरूद्धमपि भोजनं पाच्यते । (कर्तृवाच्यम्) (ख) कः छायां निवारयति । (कर्मवाच्ये) (ग) लतया गीतं गीयते । (कर्तृवाच्ये)
Answer: