संस्कृत

Que : 318. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षम् न इति लिखत -

(क) 'पठति' इत्यस्मिन् पदे लट्लकारः अस्ति ।

(ख) 'अपठताम्' इत्यस्मिन् पदे एकवचनम् अस्ति ।

(ग) 'हनिष्यति' इत्यस्मिन् पदे प्रथम पुरुषः अस्ति ।

(घ) 'हताम्' इत्यस्मिन् पदे लुट्लकारः अस्ति ।

(ङ) 'कच्छपः' शनैः शनैः चलति ! इत्यस्य वाक्ये अव्ययं न अस्ति ।

(च) विद्या माता एव रक्षति । इत्यस्य वाक्ये एव अव्ययं अस्ति ।


Answer:

(क)
आम्

(ख)


(ग)
आम्

(घ)


(ङ)


(च)
आम्


संस्कृत 2022 Notes If Error Please Whatsapp @9300930012