संस्कृत

Que : 317. उचितं विकल्पं चित्वा लिखत -

(क) 'फलानि' इत्यस्य पदे वचनम् अस्ति ?

(i) एकवचनम्

(ii) बहुवचनम्

(iii) द्विवचनम्

(iv) अन्यवचनम्



(ख) 'गृहात्' इत्यस्मिन् पदे विभक्ति अस्ति -

(i) प्रथमा

(ii) तृतीया

(iii) पञ्चमी

(iv) षष्ठी



(ग) 'राज्ञे' इत्यस्य पदे कः विभक्ति अस्ति ?

(i) चतुर्थी

(ii) पञ्चमी

(iii) षष्ठी

(iv) सप्तमी



(घ) 'बालकम्' इत्यस्मिन् पदे विभक्ति अस्ति -

(i) प्रथमा

(ii) द्वितीया

(iii) तृतीया

(iv) चतुर्थी



(ङ) 'प्रयत्नः' इत्यस्मिन् पदे उपसर्गः अस्ति -

(i) प्रय

(ii) प्र

(iii) यत्नः

(iv) नः



(च) 'पराजयते' इत्यस्मिन् पदे उपसर्गः अस्ति -

(i) पराजय

(ii) जयते

(iii) परा

(iv) पराज


Answer:

(क)
(ii) बहुवचनम्

(ख)
(iii) पञ्चमी

(ग)
(i) चतुर्थी

(घ)
(ii) द्वितीया

(ङ)
(ii) प्र

(च)
(iii) पर


संस्कृत 2022 Notes If Error Please Whatsapp @9300930012