Que : 317. उचितं विकल्पं चित्वा लिखत -
(क) 'फलानि' इत्यस्य पदे वचनम् अस्ति ?
(i) एकवचनम्
(ii) बहुवचनम्
(iii) द्विवचनम्
(iv) अन्यवचनम्
(ख) 'गृहात्' इत्यस्मिन् पदे विभक्ति अस्ति -
(i) प्रथमा
(ii) तृतीया
(iii) पञ्चमी
(iv) षष्ठी
(ग) 'राज्ञे' इत्यस्य पदे कः विभक्ति अस्ति ?
(i) चतुर्थी
(ii) पञ्चमी
(iii) षष्ठी
(iv) सप्तमी
(घ) 'बालकम्' इत्यस्मिन् पदे विभक्ति अस्ति -
(i) प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) चतुर्थी
(ङ) 'प्रयत्नः' इत्यस्मिन् पदे उपसर्गः अस्ति -
(i) प्रय
(ii) प्र
(iii) यत्नः
(iv) नः
(च) 'पराजयते' इत्यस्मिन् पदे उपसर्गः अस्ति -
(i) पराजय
(ii) जयते
(iii) परा
(iv) पराज
Answer:
(क)
(ii) बहुवचनम्
(ख) (iii) पञ्चमी
(ग) (i) चतुर्थी
(घ) (ii) द्वितीया
(ङ) (ii) प्र
(च) (iii) परा