संस्कृत

Que : 316. एक पदेन उत्तरं लिखत -

(क) 'सलिलम्' इत्यस्य पदे पर्यायः भवति ?

(ख) 'आम्रम्' इत्यस्य पदे पर्यायः भवति ?

(ग) 'दानवाय' इत्यस्य पदे विलोम पदम् भवति ?

(घ) “दूषितम्' इत्यस्य विलोम पदम् भवति ?

(ङ) सर्वदा सर्वकार्येषु का बलवती ?

(च) मनुष्यानां महान् रिपुः कः ?

(छ) पिता पुत्राय बल्ये किं यच्छति ?


Answer:

(क) जलम्

(ख)
ज्लालाम्

(ग)
मानवाय्

(घ)
शुद्धम्

(ङ)
बुद्धिमती

(च)
आलस्यम्

(छ)
विद्याधनम्


संस्कृत 2022 Notes If Error Please Whatsapp @9300930012