Que : 316. एक पदेन उत्तरं लिखत -
(क) 'सलिलम्' इत्यस्य पदे पर्यायः भवति ?
(ख) 'आम्रम्' इत्यस्य पदे पर्यायः भवति ?
(ग) 'दानवाय' इत्यस्य पदे विलोम पदम् भवति ?
(घ) “दूषितम्' इत्यस्य विलोम पदम् भवति ?
(ङ) सर्वदा सर्वकार्येषु का बलवती ?
(च) मनुष्यानां महान् रिपुः कः ?
(छ) पिता पुत्राय बल्ये किं यच्छति ?
Answer:
(क) जलम्
(ख) ज्लालाम्
(ग) मानवाय्
(घ) शुद्धम्
(ङ) बुद्धिमती
(च) आलस्यम्
(छ) विद्याधनम्