म प्र बोर्ड कक्षा 10 प्रश्न पत्र संस्कृत 2017


संस्कृत


निर्देशः
1. सर्वे प्रष्नाः अनिवार्याः सन्ति।
2. प्रष्नानां सम्मुखे अड.काः प्रदत्ताः।
प्र.1. उचितविकल्पं चित्वा लिखत- (1ग5त्र5)
1. ‘महेन्द्रः’ इत्यस्मिन् पदे सन्धिः अस्ति -
अ. दीर्घ सन्धिः ब. गुण सन्धिः
स. वृद्धि सन्धिः द. अयादि सन्धिः
2. ‘निस् $ छलः’ इत्यस्य सन्धिः अस्ति-
अ. निच्छलः ब. निषछलः
स. निषछलः द. निष्छलः
3. ‘विसर्ग सन्धेः’ उदाहरणमस्ति-
अ. षडाननः ब. तच्छीलः
स. प्रत्येकः द. मनोरथः
4. ‘जगदीषः’ इत्यस्य पदस्य सन्धिविच्छेदः अस्ति-
अ. जगत् $ ईषः ब. जग $ दीषः
स. जगत $ इषः द. जग $ ईषः
5. अधोलिखितेषु अव्ययम् अस्ति-
अ. कथा ब. करोति
स. रूपं द. कदा
प्र.2 उचित विकल्पं चित्वा लिखत- (1ग5त्र5)
1. द्विगुः समासस्य उदाहरणम् अस्ति-
अ. उपगड्.गम् ब. त्रिभुवनम्
स. प्रतिदिनम् द. दषाननः
2. ‘चैरभयम्’ इत्यस्मिन् पदे समासः अस्ति-
अ. द्वितीया तत्पुरुषः ब. चतुर्थी तत्पुरूषः
स. सप्तमी तत्पुरुषः द. प´्चमी तत्पुरुषः
3. ‘परोपकारः’ इति पदस्य समासविग्रहः भवति-
अ. परोपस्य कारः ब. परेषाम् उपकारः
स. परेण उपकारः द. परम् उपकारः
4. ‘निर्धनः’ इत्यस्मिन् पदे उपसर्गः अस्ति-
अ. निस् ब. निर्
स. नि द. निध
5. अधोलिखितेषु उपसर्गः अस्ति-
अ. अस् ब. इव
स. अद्य द. सम्
प्र.3 उचितविकल्पं चित्वा लिखत- (1ग5त्र5)
1. ‘नेष्यामः’ इत्यस्मिन् पदे धातुः अस्ति-
अ. नेष्य ब. नेस्
स. नेष् द. नी
2. ‘वर्धताम्’ इत्यस्मिन् पदे पुरुषः अस्ति-
अ. प्रथमपुरुष ब. मध्यमपुरुष
स. महापुरुषः
3. ‘द्रक्ष्यन्ति’ इत्यस्मिन् पदे लकारः अस्ति-
अ. लट् लकारः ब. लोट् लकारः
स. लड्. लकारः द. लृट् लकारः
4. ‘भवेयुः’ इत्यस्मिन् पदे वचनम् अस्ति-
अ. एकवचनम् ब. द्विवचनम्
स. बहुवचनम्
5. ‘अहम् अपि आपणं गच्छामि’ अस्मिन् वाक्ये अव्ययम् अस्ति-
अ. अहम् ब. अपि
स. आपणं द. गच्छामि
4. उचितविकल्पं चित्वा लिखत- (1ग5त्र5)
1. ‘गुणवान्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
अ. क्तवतु ब. ल्यप्
स. क्तिन् द. मतुप्
2. ‘सेवमानः’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
अ. तुमुन् ब. क्त्वा
स. शानच् द. शतृ
3. ‘बालिका’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
अ. आप् ब. जाप्
स. ज्ञाप् द. टाप्
4. ‘षतृ’ प्रत्ययस्य उदाहरणम् अस्ति-
अ. गतवती ब. जेतुम्
स. हसन् द. गुणिन्
5. ....................किल मनुष्याणां देवतानां च दैवतम्।
अ. माता ब. पिता
स. देवता द. मनुष्यः
प्र.5. प्रदत्तैः शब्दैः रिक्त-स्थानपूर्ति कुरुत- (1ग5त्र5)
(मूर्खत्वम्, पितृसमः, यषः, भूतानि, कदापि)
1. महर्षिः ....................शरीरेण अमरः अस्ति।
2. दानेन .........................वषी भवन्ति।
3. ज्येष्ठो भ्राता ...................।
4. स्वकर्मणि प्रवर्तितुं ................नैव खिद्यते।
5. पठतो नास्ति .......................।
प्र.6. अधोलिखितेषु प्रष्नेषु त्रयाणां प्रष्नानाम् उत्तराणि संस्कृतभाषायाम् एकवाक्येन लिखत- 6
1. विदिषामध्ये किं नाम स्मारको वर्तते?
2. रथकारः पर्वतदेषे किमर्थं गतः?
3. कस्य अभिनिष्क्रमणसंस्कारः अस्ति?
4. षिष्यान् कथं परीक्षेत्?
5. दयानन्दः केषां प्रचारमकरोत्?
प्र.7. अधोलिखितेषु द्वयोः शब्दयोः शब्द-रूपाणि त्रिषु वचनेषु लिखत- 2
1. कवि - द्वितीयाविभक्तिः
2. साधु - चतुर्थीविभक्तिः
3. राम - तृतीयाविभक्तिः
प्र.8. ‘‘त्वया’’ अथवा ‘‘तासाम्’’ इति पदस्य विभक्तिं वचनं च लिखत। 2
प्र.9. अधोलिखितेषु गद्यांषेषु गद्यांषद्वयस्य प्रष्नानाम् उत्तराणि संस्कृतभाषायां लिखत- (5ग2त्र10)
(अ) सूर्यवंषस्य राजा सगरः आसीत्। सः एकदा अष्वमेधयागं कृतवान्। यागस्य अन्ते यागस्य अष्वः यत्र तत्र स´्चारं कृतवान्। अष्वमेधं कृत्वा सगरः स्वयम् इन्द्रः भविष्यति इति देवेन्द्रस्य असूया आसीत्। तस्मात् सः यागस्य विध्नं कर्तुं मार्गं चिन्तितवान्। ततः अष्वं गृहीत्वा पाताललोके कपितमुनेः पुरतः स्थापितवान्। तदा मुनिः तपः कुर्वन ध्याने आसीत्। अतः सः किमपि न ज्ञातवान्।
1. सूर्यवंषस्य राजा कः आसीत्?
2. सः एकदा किं कृतवान्?
3. यागस्य अष्वः कुत्र स´्वारं कृतवान्?
4. कः यागस्य विघ्नं कर्तुं मार्गं चिन्तितवान्?
5. इन्द्रः अष्वं गृहीत्वा पाताललोके कस्य पुरतः स्थापितवान्?
(ब) वरुणदेवः वृष्टिं वर्षति। सूर्यदेवः प्रकाषं प्रयच्छति। भूमाता वृक्षस्य आधारभूता अस्ति। वायुः अनिलं ददाति। ते सर्वे वृक्षं पालयन्ति पोषयन्ति रक्षन्ति च। ते न कदापि ‘‘मम अधिकारः वर्तते’’ इति अवदन्। ते सर्वे परोपकारिणः। परं यूयं सर्वे परोपकारिणः वृक्षस्य साहाय्यं स्वीकृत्य तमेव नाषयितुं कृतसड्.कल्पा यूयं स्वाश्रयमेव नाषयथ। अस्मिन् वृक्षे छिन्ने सति यूयं कुत्र गच्छथ?
1. कः वृष्टिं वर्षति?
2. सूर्यदेवः किं प्रयच्छति?
3. का वृक्षस्य आधारभूता अस्ति?
4. कः अनिलं ददाति?
5. के परोपकारिणः?
(स) ‘‘सरलसंस्कृतमेव भारतराष्ट्रस्य राष्ट्रभाषा भवेत।’’ अयमेव भावः श्रीमातुः कथनेऽपि दृष्यते। सा ‘‘संस्कृतेवराष्ट्रभाषाभवितुम् अर्हति’’ इत्युक्तवती। अन्येऽपि प्रसिद्धाः नायकाः संस्कृतस्य प्रषंसां कृतवन्तः महनीयतां च स्वीकृतवन्तः। यथा प्रथमः राष्ट्रपतिः डाॅ. राजेन्द्रप्रसादः कथितवान् यत् ‘‘संस्कृतसाहित्यं न केवलं भारतस्य कृते अपितु मानवजातेः कृते अमूल्यधनम् अस्ति’’।
1. सरल संस्कृतमेव भारतराष्ट्रस्य किं भवेत्?
2. प्रसिद्धा नायकाः कस्य प्रषंसां कृतवन्तः?
3. भारतस्य प्रथमराष्ट्रपतिः कः आसीत्?
4. संस्कृतसाहित्यं मानवजातेः कृते किं अस्ति?
5. ‘कथितवान्’ इत्यस्य पदस्य प्रकृतिप्रत्यय´्च पृथक् कुरुत।
प्र.10 अधोलिखितेषु पद्यांषेषु पद्यांषद्वयस्य प्रष्नानाम् उत्तराणि संस्कृतभाषायां लिखत- (5ग2त्र10)
(अ) ऊँ यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति।
दूरड्गमं ज्योतिषां दूरमुदैति दैवं तदु सुप्तस्य तथैवैति।।
1. कस्य मनः दूरम् उदैति?
2. कः दूरड्गमम् अस्ति?
3. ज्योतिषाम् एकं ज्योतिः कः?
4. मे मनः किमस्तु?
5. ‘षिवः’ इति शब्दस्य विलोमषब्दं लिखत।
(ब) मत्ता गजेन्द्रा मुदिता गवेन्द्रा, वनेषु विक्रान्ततराः मृगेन्द्राः।
रम्या नगेन्द्रा निभृता नरेन्द्राः, प्रक्रीडितो वारिधरैः सुरेन्द्रः।।
1. गजेन्द्राः किं अभवन्?
2. सुरेन्द्रः कैः सह प्रकीडितः?
3. वर्षाकाले मृगेन्द्राः कीदृषाः भवन्ति?
4. गवेन्द्राः कीदृषाः भवन्ति?
5. ‘वनेषु’ इत्यस्य पदस्य विभक्तिं वचनं च लिखत।
(स) सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वातिवायुष्च सर्वं सत्ये प्रतिष्ठितम्।।
1. रविः केन तपते?
2. पृथ्वी केन धार्यते?
3. वायुः केन वाति?
4. सर्वं कस्मिन् प्रतिष्ठितम्?
5. ‘धार्यते’ इति पदे का धातुः अस्ति?
प्र.11. युग्ममिलन कुरुत- 4
‘अ’ ‘आ’
1. नानृतम् क. कत्र्तव्यः
2. जनः स्वकर्मण्यैव ख. गुरुदक्षिणार्थी
3. समयस्य सदुपयोगः ग. रतस्तिष्ठति
4. कौत्सः घ. ब्रूयात्
ड. दानी
प्र.12. शुद्धवाक्यानां समक्षम् ‘‘आम्’’ अषुद्धवाक्यानां समक्षं ‘‘न’’ इति लिखत- 4
क. रघुः वरतन्तुषिष्यः आसीत्।
ख. च´्चलं मनः न अनुभ्रामयेत्।
ग. कात्यायनी सीतायै ज्ञानं दत्तवती।
घ. महाभारतं लक्षैकपद्यात्मकं महाकाव्यम् अस्ति।
प्र.13 अधोलिखितेषु प्रष्नेषु चतुर्णां प्रष्नानाम् उत्तराणि संस्कृतभाषायाम् एकपदेन लिखत- (1ग4त्र4)
1. कस्मिन् प्रवर्तितुं कदापि न खिद्यते?
2. छत्रसालस्य पितुः नाम किम्?
3. भारतीयसमाजे का सदैव पूज्या अस्ति?
4. अन्येषां वस्तूनाम् अपेक्षया अधिकः महत्तवपूर्णः कः?
5. सर्वोत्तमं भूषणं किम् अस्ति?
6. पुरुषादः कः आसीत्?
प्र.14. प्रष्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितद्वयं लिखत। 4
प्र.15 स्वप्राचार्यस्य कृते अवकाषार्थम् एकं प्रार्थनापत्रं संस्कृते लिखत। 4
अथवा
स्वभ्रातुः जन्मदिनोत्सवस्य कृते स्वमित्राय आमन्त्रणपत्रम् संस्कृते लिखत।
प्र.16 अधोलिखितेषु ‘प´्च’ अषुद्धकारकवाक्यानां शुद्धिः करणीया- 5
1. रामः सर्पं बिभेति।
2. सीता रामस्य सह वनं गता।
3. रामः विद्यालयम् गच्छामि।
4. गुरुं नमः।
5. नृपः विप्रम् धनं ददाति।
6. मम दुग्धं रोचते।
प्र.17 अधोलिखितवाक्यानां कथानुसारेण क्रम-संयोजनं कुरुत- 5
1. ततः वासुदेवः रामनाथपुरं प्राप्य रामदेवस्य गृहम् अगच्छत्।
2. गड्गतीरे मार्कण्डेयः नाम कष्चन मुनिः वसति स्म।
3. षिष्यः अनन्तरदिने एव रामनाथपुरं प्रति प्रस्थितवान्।
4. वासुदेवः तस्य प्रिय षिष्यः आसीत्।
5. कि´्चिदग्रे गतः वासुदेवः क´्चित् देवालयम् अपष्यत्।
प्र.18 अधोलिखितम् अपठितं गद्यांषं सम्यक् पठित्वा प्रष्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत- 5
सतां सज्जनानां, सड्गतिः सम्पर्कः, संसर्गो वा सत्सड्गतिः इति कथयते। वस्तुतः सत्सड्गत् एव मानवः समुन्नतो भवति। सज्जनानां संसर्गेण जनः सज्जनः भवति, दुर्जनानां संसर्गेण च दुर्जनः भवति। स्थाने एवोक्तं- ‘संसर्गजा दोषगुणा भवन्ति’ इति। अतः स्वसमुन्नतिं इच्छता जनेन सर्वदा सतामेव सड्गतिर्विधेया।
1. अस्य गद्यांषस्य शीर्षकं लिखत।
2. केन जनः सज्जनः भवति?
3. स्वसमुन्नतिम् इच्छता जनेन किं करणीयः?
4. गद्यांषस्यास्य सारं लिखत।
5. दुर्जनः शब्दस्य विलोम शब्दं लिखत।
प्र.19 अधोलिखितेषु एकं विषयं स्वीकृत्य शतषब्देषु संस्कृतभाषायाम् निबंधं लिखत- 10
1. अनुषासनम्।
2. मम दिनचर्या।
3. अस्माकं देषः।
4. संस्कृतभाषायाः महत्तवम्।